A 412-9 Tājikanīlakaṇṭhī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 412/9
Title: Tājikanīlakaṇṭhī
Dimensions: 28.7 x 11.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/432
Remarks: w ṭīkā; I


Reel No. A 412-9 Inventory No. 74970

Title Tājikanīlakaṇṭhī, Rasāla

Remarks with a commentary Rasāla by Mādhava

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.8 x 11.0 cm

Folios 57

Lines per Folio 10–11

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: nī.ṭī. bhā and rāmaḥ

Illustrations both sides of the wooden cover

Place of Copying Vidarbha- dharmanagari

Place of Deposit NAK

Accession No. 3/432

Manuscript Features

vāmāryanātmakā sapabhakādhipavidalo yo satmabhavākākā (!)

Near to the colophon, colophon in not completed.

On the exposure 2 is well composed an illustration with repeation of the word Rāma of a standing man; viṃśottaraīyadaśānirdhāraṇa and also on the exposure 55 is another composition of a supposed king, riding a horse with background of a building

Excerpts

«Beginning of the root text:»

śrīḥ |

praṇamya herambam atho divākaraṃ

guror anaṃtasya tathā padāṃbujaṃ ||

śrīnīlakaṃṭho vivinakti sūktibhis

tat tājikaṃ sūrimanaḥprasādakṛt || 1 || (fol. 2r6)

«Beginning of the commentary:»

śrīgurugaṇeśābhyān-namaḥ || ❁ ||

śrīsūryāya namaḥ ||

heraṃbaṃ bhuvanasya śīrṣamadhuliṭsaṃsaktapādāṃbujaṃ

gaurīhṛtkamalaprakāśata(2)raṇīṃ vighnāṭavīpāvakaṃ ||

hṛṣyad vairikulāṃtakaṃ sumanasāṃ śrīsiddhibuddhipradaṃ

siṃdūrāruṇagaṃḍayugmam anisaṃ bhālauṣadhīśaṃ bhaje || 1 || (fol. 1v1–2)

«Sub- colophon:»

iti vidvaid daivajñamukuṭabhūṣaṇa śrīgovindajyotirvit sūnur mādhavajyotirvidviracitāyāṃ saṃjñāvivekavivṛtau (!) śiśubodhinyāṃ grahasvarūpa⟨dṛṣṭi⟩dṛṣṭigaṇitaṣoḍaśayogaprakaraṇaṃ samāptimagamat || śubham astu || (fol. 38v on the both margin)

«End of the root text:»

padmāṃvayā sā vitano vipaścic

chrīnīlakaṃṭhaśrutiśāstravijñaḥ ||

vidvac chivaprītikaraṃ vyadhāt sa

saṃjñāvivekaṃ sahabhāvataṃsam || 66 || (fol. 56v6)

asti praśasta‥ ‥ ‥ surasaṃghasevyo

godāvarījalapavitritabhūmibhāga (!) ||

nānāvidhā vaṇikapu–  – karāgho

deśo vidarbha iti daivatahamyayuktaḥ (!) || 1 ||

tatra dharmanagarīti rājate

pūrṇajāśva janatārathoddhayā ||

svīya pūrvajanivāsabhūmikā

śaivamaṃtrajapaniṣṭamuktidā || 2 ||

tatrābhud gārgyavaṃśyo vividhavidhividāṃ mū– – – 

«End of the commentary:»

sovataṃso bhūṣaṇaṃ yasya taṃ yathā ’vataṃsaḥ kamalādiḥ mastake karṇe sthāpitaḥ san strīṇāṃ bhūṣako bhavati tathā sahamākhya graṃthopi prakaraṇāṃte niveśyamānaśubhāśubhaphalakathanopayogitvāt saṃjñā vivekagraṃthasya bhūṣaṇarupo jñātaḥ puṃsyuttamāvataṃsau vā karṇapūre pi śekhara ity (!) amaraḥ iti śivaṃ || 66 || (fol. 56v11)

Microfilm Details

Reel No. A 412/9

Date of Filming 27-07-1972

Exposures 66

Slides A 151

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fols. 38v39r, 39v40r, 45v46r, 48v49r, *50v51r, 54v55r,

Catalogued by JU/MS

Date 05-12-2005

Bibliography