A 412-9 Tājikanīlakaṇṭhī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 412/9
Title: Tājikanīlakaṇṭhī
Dimensions: 28.7 x 11.5 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/432
Remarks: w ṭīkā; I
Reel No. A 412-9 Inventory No. 74970
Title Tājikanīlakaṇṭhī, Rasāla
Remarks with a commentary Rasāla by Mādhava
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.8 x 11.0 cm
Folios 57
Lines per Folio 10–11
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: nī.ṭī. bhā and rāmaḥ
Illustrations both sides of the wooden cover
Place of Copying Vidarbha- dharmanagari
Place of Deposit NAK
Accession No. 3/432
Manuscript Features
vāmāryanātmakā sapabhakādhipavidalo yo satmabhavākākā (!)
Near to the colophon, colophon in not completed.
On the exposure 2 is well composed an illustration with repeation of the word Rāma of a standing man; viṃśottaraīyadaśānirdhāraṇa and also on the exposure 55 is another composition of a supposed king, riding a horse with background of a building
Excerpts
«Beginning of the root text:»
śrīḥ |
praṇamya herambam atho divākaraṃ
guror anaṃtasya tathā padāṃbujaṃ ||
śrīnīlakaṃṭho vivinakti sūktibhis
tat tājikaṃ sūrimanaḥprasādakṛt || 1 || (fol. 2r6)
«Beginning of the commentary:»
śrīgurugaṇeśābhyān-namaḥ || ❁ ||
śrīsūryāya namaḥ ||
heraṃbaṃ bhuvanasya śīrṣamadhuliṭsaṃsaktapādāṃbujaṃ
gaurīhṛtkamalaprakāśata(2)raṇīṃ vighnāṭavīpāvakaṃ ||
hṛṣyad vairikulāṃtakaṃ sumanasāṃ śrīsiddhibuddhipradaṃ
siṃdūrāruṇagaṃḍayugmam anisaṃ bhālauṣadhīśaṃ bhaje || 1 || (fol. 1v1–2)
«Sub- colophon:»
iti vidvaid daivajñamukuṭabhūṣaṇa śrīgovindajyotirvit sūnur mādhavajyotirvidviracitāyāṃ saṃjñāvivekavivṛtau (!) śiśubodhinyāṃ grahasvarūpa⟨dṛṣṭi⟩dṛṣṭigaṇitaṣoḍaśayogaprakaraṇaṃ samāptimagamat || śubham astu || (fol. 38v on the both margin)
«End of the root text:»
padmāṃvayā sā vitano vipaścic
chrīnīlakaṃṭhaśrutiśāstravijñaḥ ||
vidvac chivaprītikaraṃ vyadhāt sa
saṃjñāvivekaṃ sahabhāvataṃsam || 66 || (fol. 56v6)
…
asti praśasta‥ ‥ ‥ surasaṃghasevyo
godāvarījalapavitritabhūmibhāga (!) ||
nānāvidhā vaṇikapu– – karāgho
deśo vidarbha iti daivatahamyayuktaḥ (!) || 1 ||
tatra dharmanagarīti rājate
pūrṇajāśva janatārathoddhayā ||
svīya pūrvajanivāsabhūmikā
śaivamaṃtrajapaniṣṭamuktidā || 2 ||
tatrābhud gārgyavaṃśyo vividhavidhividāṃ mū– – –
«End of the commentary:»
sovataṃso bhūṣaṇaṃ yasya taṃ yathā ’vataṃsaḥ kamalādiḥ mastake karṇe sthāpitaḥ san strīṇāṃ bhūṣako bhavati tathā sahamākhya graṃthopi prakaraṇāṃte niveśyamānaśubhāśubhaphalakathanopayogitvāt saṃjñā vivekagraṃthasya bhūṣaṇarupo jñātaḥ puṃsyuttamāvataṃsau vā karṇapūre pi śekhara ity (!) amaraḥ iti śivaṃ || 66 || (fol. 56v11)
Microfilm Details
Reel No. A 412/9
Date of Filming 27-07-1972
Exposures 66
Slides A 151
Used Copy Kathmandu
Type of Film positive
Remarks Twice filmed fols. 38v39r, 39v40r, 45v46r, 48v49r, *50v51r, 54v55r,
Catalogued by JU/MS
Date 05-12-2005
Bibliography